Original

जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः ।व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥ ३ ॥

Segmented

जाम्बवान् ऋषभः सुन्दो रम्भः शतबलिः पृथुः व्यूढ-अनीकाः च यत्ताः च द्रुमान् आदाय सर्वतः

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सुन्दो सुन्द pos=n,g=m,c=1,n=s
रम्भः रम्भ pos=n,g=m,c=1,n=s
शतबलिः शतबलि pos=n,g=m,c=1,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
pos=i
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
pos=i
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
सर्वतः सर्वतस् pos=i