Original

सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ २१ ॥

Segmented

सा बाष्प-शोक-अभिहता समीक्ष्य तौ भ्रातरौ देव-सम-प्रभावौ वितर्कयन्ती निधनम् तयोः सा दुःख-अन्विता वाक्यम् इदम् जगाद

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
शोक शोक pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
देव देव pos=n,comp=y
सम सम pos=n,comp=y
प्रभावौ प्रभाव pos=n,g=m,c=2,n=d
वितर्कयन्ती वितर्कय् pos=va,g=f,c=1,n=s,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
सा तद् pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit