Original

तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।दुःखार्ता सुभृशं सीता करुणं विललाप ह ॥ २० ॥

Segmented

तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुष-ऋषभौ दुःख-आर्ता सु भृशम् सीता करुणम् विललाप ह

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
वीरौ वीर pos=n,g=m,c=2,n=d
सा तद् pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सु सु pos=i
भृशम् भृशम् pos=i
सीता सीता pos=n,g=f,c=1,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
pos=i