Original

हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २ ॥

Segmented

हनूमान् अङ्गदो नीलः सुषेणः कुमुदो नलः गजो गवाक्षो गवयः शरभो गन्धमादनः

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयः गवय pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s