Original

प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ १७ ॥

Segmented

प्रहृः-मनसः च अपि ददर्श पिशित-अशनान् वानरान् च अपि दुःख-आर्तान् राम-लक्ष्मण-पार्श्वात्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
पिशित पिशित pos=n,comp=y
अशनान् अशन pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
दुःख दुःख pos=n,comp=y
आर्तान् आर्त pos=a,g=m,c=2,n=p
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s