Original

प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १५ ॥

Segmented

प्राघोषयत हृष्टः च लङ्कायाम् राक्षसेश्वरः राघवो लक्ष्मणः च एव हतौ इन्द्रजित् रणे

Analysis

Word Lemma Parse
प्राघोषयत प्रघोषय् pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हतौ हन् pos=va,g=m,c=1,n=d,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s