Original

ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम् ॥ १४ ॥

Segmented

ततः पुष्पकम् आरोप्य सीताम् त्रिजटया सह रावणो ऽकारयल् लङ्काम् पताका-ध्वज-मालिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
त्रिजटया त्रिजटा pos=n,g=f,c=3,n=s
सह सह pos=i
रावणो रावण pos=n,g=m,c=1,n=s
ऽकारयल् कारय् pos=v,p=3,n=s,l=lan
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s