Original

तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ।राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम् ॥ ११ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा रावणस्य दुरात्मनः राक्षसी ताः तथा इति उक्त्वा प्रजग्मुः यत्र पुष्पकम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s