Original

प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ १ ॥

Segmented

प्रतिप्रविष्टे लङ्काम् तु कृतार्थे रावण-आत्मजे राघवम् परिवार्य आर्ताः ररक्षुः वानर-ऋषभाः

Analysis

Word Lemma Parse
प्रतिप्रविष्टे प्रतिप्रविश् pos=va,g=m,c=7,n=s,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
तु तु pos=i
कृतार्थे कृतार्थ pos=a,g=m,c=7,n=s
रावण रावण pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
आर्ताः आर्त pos=a,g=m,c=1,n=p
ररक्षुः रक्ष् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p