Original

तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ॥

Segmented

तौ वीर-शयने वीरौ शयानौ मन्द-चेष्टितौ यूथपैः तैः परिवृतौ बाष्प-व्याकुल-लोचनैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
शयानौ शी pos=va,g=m,c=1,n=d,f=part
मन्द मन्द pos=a,comp=y
चेष्टितौ चेष्ट् pos=va,g=m,c=1,n=d,f=part
यूथपैः यूथप pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
परिवृतौ परिवृ pos=va,g=m,c=1,n=d,f=part
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनैः लोचन pos=n,g=m,c=3,n=p