Original

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ ५ ॥

Segmented

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्द-विक्रमौ रुधिर-स्राव-दिग्ध-अङ्गा तापनीयौ इव ध्वजौ

Analysis

Word Lemma Parse
निःश्वसन्तौ निःश्वस् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
सर्पौ सर्प pos=n,g=m,c=1,n=d
निश्चेष्टौ निश्चेष्ट pos=a,g=m,c=1,n=d
मन्द मन्द pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d
रुधिर रुधिर pos=n,comp=y
स्राव स्राव pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
तापनीयौ तापनीय pos=a,g=m,c=1,n=d
इव इव pos=i
ध्वजौ ध्वज pos=n,g=m,c=1,n=d