Original

स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ॥ ४३ ॥

Segmented

स हर्ष-वेग-अनुगत-अन्तरात्मा श्रुत्वा वचः तस्य महा-रथस्य जहौ ज्वरम् दाशरथेः समुत्थितम् प्रहृष्य वाचा अभिननन्द पुत्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
वेग वेग pos=n,comp=y
अनुगत अनुगम् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
जहौ हा pos=v,p=3,n=s,l=lit
ज्वरम् ज्वर pos=n,g=m,c=2,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part
प्रहृष्य प्रहृष् pos=vi
वाचा वाच् pos=n,g=f,c=3,n=s
अभिननन्द अभिनन्द् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s