Original

उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ॥ ४२ ॥

Segmented

उपाघ्राय स मूर्ध्नि एनम् पप्रच्छ प्रीत-मानसः पृच्छते च यथावृत्तम् पित्रे सर्वम् न्यवेदयत्

Analysis

Word Lemma Parse
उपाघ्राय उपाघ्रा pos=vi
तद् pos=n,g=m,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan