Original

उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥ ४१ ॥

Segmented

उत्पपात ततो हृष्टः पुत्रम् च परिषस्वजे रावणो रक्षसाम् मध्ये श्रुत्वा शत्रू निपातितौ

Analysis

Word Lemma Parse
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
रावणो रावण pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
श्रुत्वा श्रु pos=vi
शत्रू शत्रु pos=n,g=m,c=2,n=d
निपातितौ निपातय् pos=va,g=m,c=2,n=d,f=part