Original

तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ४० ॥

Segmented

तत्र रावणम् आसीनम् अभिवाद्य कृताञ्जलिः आचचक्षे प्रियम् पित्रे निहतौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
प्रियम् प्रिय pos=a,g=n,c=2,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
निहतौ निहन् pos=va,g=m,c=2,n=d,f=part
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d