Original

निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ ४ ॥

Segmented

निश्चेष्टौ मन्द-निःश्वासौ शोणित-ओघ-परिप्लुतौ शर-जाल-आचितौ स्तब्धौ शयानौ शर-तल्पयोः

Analysis

Word Lemma Parse
निश्चेष्टौ निश्चेष्ट pos=a,g=m,c=1,n=d
मन्द मन्द pos=a,comp=y
निःश्वासौ निःश्वास pos=n,g=m,c=1,n=d
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतौ परिप्लु pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
आचितौ आचि pos=va,g=m,c=1,n=d,f=part
स्तब्धौ स्तम्भ् pos=va,g=m,c=1,n=d,f=part
शयानौ शी pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
तल्पयोः तल्प pos=n,g=m,c=7,n=d