Original

इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ३९ ॥

Segmented

इन्द्रजित् तु महा-मायः सर्व-सैन्य-समावृतः विवेश नगरीम् लङ्काम् पितरम् च अभ्युपागमत्

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
अभ्युपागमत् अभ्युपगम् pos=v,p=3,n=s,l=lun