Original

समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ ३८ ॥

Segmented

समाश्वास्य तु सुग्रीवम् राक्षस-इन्द्रः विभीषणः विद्रुतम् वानर-अनीकम् तत् समाश्वासयत् पुनः

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
तु तु pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाश्वासयत् समाश्वासय् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i