Original

मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥ ३७ ॥

Segmented

माम् तु दृष्ट्वा प्रधावन्तम् अनीकम् सम्प्रहर्षितुम् त्यजन्तु हरयः त्रासम् भुक्त-पूर्वाम् इव स्रजम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
प्रधावन्तम् प्रधाव् pos=va,g=m,c=2,n=s,f=part
अनीकम् अनीक pos=n,g=m,c=2,n=s
सम्प्रहर्षितुम् सम्प्रहृष् pos=vi
त्यजन्तु त्यज् pos=v,p=3,n=p,l=lot
हरयः हरि pos=n,g=m,c=1,n=p
त्रासम् त्रास pos=n,g=m,c=2,n=s
भुक्त भुज् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
इव इव pos=i
स्रजम् स्रज् pos=n,g=f,c=2,n=s