Original

एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिपुंगव ॥ ३६ ॥

Segmented

एते हि उत्फुल्ल-नयनाः त्रासात् आगत-साध्वसाः कर्णे कर्णे प्रकथिता हरयो हरि-पुंगवैः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनाः नयन pos=n,g=m,c=1,n=p
त्रासात् त्रास pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
साध्वसाः साध्वस pos=n,g=m,c=1,n=p
कर्णे कर्ण pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
प्रकथिता प्रकथय् pos=va,g=m,c=1,n=p,f=part
हरयो हरि pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s