Original

नैतत्किंचन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ ३४ ॥

Segmented

न एतत् किंचन रामस्य न च रामो मुमूर्षति न हि एनम् हास्यते लक्ष्मीः दुर्लभा या गत-आयुषाम्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
pos=i
रामो राम pos=n,g=m,c=1,n=s
मुमूर्षति मुमूर्ष् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हास्यते हा pos=v,p=3,n=s,l=lrt
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
गत गम् pos=va,comp=y,f=part
आयुषाम् आयुस् pos=n,g=m,c=6,n=p