Original

अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः ।लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ ३३ ॥

Segmented

अथवा रक्ष्यताम् रामो यावत् संज्ञा-विपर्ययः लब्ध-सञ्ज्ञौ तु काकुत्स्थौ भयम् नो व्यपनेष्यतः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
रक्ष्यताम् रक्ष् pos=v,p=3,n=s,l=lot
रामो राम pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
संज्ञा संज्ञा pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञौ संज्ञा pos=n,g=m,c=1,n=d
तु तु pos=i
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=1,n=d
भयम् भय pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
व्यपनेष्यतः व्यपनी pos=v,p=3,n=d,l=lrt