Original

न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ॥ ३१ ॥

Segmented

न कालः कपि-राज-इन्द्र वैक्लव्यम् अनुवर्तितुम् अतिस्नेहो अपि अकाले अस्मिन् मरणाय उपपद्यते

Analysis

Word Lemma Parse
pos=i
कालः काल pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
अनुवर्तितुम् अनुवृत् pos=vi
अतिस्नेहो अतिस्नेह pos=n,g=m,c=1,n=s
अपि अपि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मरणाय मरण pos=n,g=n,c=4,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat