Original

प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः ॥ ३० ॥

Segmented

प्रमृज्य वदनम् तस्य कपि-राजस्य धीमतः

Analysis

Word Lemma Parse
प्रमृज्य प्रमृज् pos=vi
वदनम् वदन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कपि कपि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s