Original

नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥

Segmented

नील-द्विविद-मैन्दाः च सुषेण-सुमुख-अङ्गदाः तूर्णम् हनुमता सार्धम् अन्वशोचन्त राघवौ

Analysis

Word Lemma Parse
नील नील pos=n,comp=y
द्विविद द्विविद pos=n,comp=y
मैन्दाः मैन्द pos=n,g=m,c=1,n=p
pos=i
सुषेण सुषेण pos=n,comp=y
सुमुख सुमुख pos=n,comp=y
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अन्वशोचन्त अनुशुच् pos=v,p=3,n=p,l=lan
राघवौ राघव pos=n,g=m,c=2,n=d