Original

एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ २९ ॥

Segmented

एवम् उक्त्वा ततस् तस्य जल-क्लिन्नेन पाणिना सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
जल जल pos=n,comp=y
क्लिन्नेन क्लिद् pos=va,g=m,c=3,n=s,f=part
पाणिना पाणि pos=n,g=m,c=3,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
शुभे शुभ pos=a,g=n,c=2,n=d
नेत्रे नेत्र pos=n,g=n,c=2,n=d
प्रममार्ज प्रमृज् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s