Original

पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ॥ २८ ॥

Segmented

पर्यवस्थापय आत्मानम् अनाथम् माम् च वानर सत्य-धर्म-अनुरक्तानाम् न अस्ति मृत्यु-कृतम् भयम्

Analysis

Word Lemma Parse
पर्यवस्थापय पर्यवस्थापय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनाथम् अनाथ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
वानर वानर pos=n,g=m,c=8,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुरक्तानाम् अनुरञ्ज् pos=va,g=m,c=6,n=p,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s