Original

सशेषभाग्यतास्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ॥ २७ ॥

Segmented

स शेष-भाग्य-ता नः यदि वीर भविष्यति मोहम् एतौ प्रहास्येते भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
pos=i
शेष शेष pos=n,comp=y
भाग्य भाग्य pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
यदि यदि pos=i
वीर वीर pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
मोहम् मोह pos=n,g=m,c=2,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
प्रहास्येते प्रहा pos=v,p=3,n=d,l=lrt
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d