Original

तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ २५ ॥

Segmented

तम् उवाच परित्रस्तम् वानर-इन्द्रम् विभीषणः स बाष्प-वदनम् दीनम् शोक-व्याकुल-लोचनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परित्रस्तम् परित्रस् pos=va,g=m,c=2,n=s,f=part
वानर वानर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
बाष्प बाष्प pos=n,comp=y
वदनम् वदन pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s