Original

रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ २४ ॥

Segmented

राम-लक्ष्मणयोः दृष्ट्वा शरीरे सायकैः चिते सर्वाणि च अङ्ग-उपाङ्गानि सुग्रीवम् भयम् आविशत्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
दृष्ट्वा दृश् pos=vi
शरीरे शरीर pos=n,g=n,c=2,n=d
सायकैः सायक pos=n,g=m,c=3,n=p
चिते चि pos=va,g=n,c=2,n=d,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपाङ्गानि उपाङ्ग pos=n,g=n,c=2,n=p
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan