Original

हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः ।प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् ॥ २३ ॥

Segmented

हर्षेण तु समाविष्ट इन्द्रजित् समितिंजयः प्रविवेश पुरीम् लङ्काम् हर्षयन् सर्व-नैरृतान्

Analysis

Word Lemma Parse
हर्षेण हर्ष pos=n,g=m,c=3,n=s
तु तु pos=i
समाविष्ट समाविश् pos=va,g=m,c=1,n=s,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
नैरृतान् नैरृत pos=n,g=m,c=2,n=p