Original

निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ २२ ॥

Segmented

निष्पन्दौ तु तदा दृष्ट्वा तौ उभौ राम-लक्ष्मणौ वसुधायाम् निरुच्छ्वासौ हतौ इति अन्वमन्यत

Analysis

Word Lemma Parse
निष्पन्दौ निष्पन्द pos=a,g=m,c=2,n=d
तु तु pos=i
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
निरुच्छ्वासौ निरुच्छ्वास pos=a,g=m,c=2,n=d
हतौ हन् pos=va,g=m,c=1,n=d,f=part
इति इति pos=i
अन्वमन्यत अनुमन् pos=v,p=3,n=s,l=lan