Original

विनेदुश्च महानादान्सर्वे ते जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २१ ॥

Segmented

विनेदुः च महा-नादान् सर्वे ते जलद-उपमाः हतो राम इति ज्ञात्वा रावणिम् समपूजयन्

Analysis

Word Lemma Parse
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
महा महत् pos=a,comp=y
नादान् नाद pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जलद जलद pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
रावणिम् रावणि pos=n,g=m,c=2,n=s
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan