Original

एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ॥ २० ॥

Segmented

एवम् उक्ताः तु ते सर्वे राक्षसाः कूट-योधिनः परम् विस्मयम् आजग्मुः कर्मणा तेन तोषिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कूट कूट pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part