Original

वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥

Segmented

वृष्ट्वा इव उपरते देवे कृत-कर्मनि राक्षसे आजगाम अथ तम् देशम् स सुग्रीवः विभीषणः

Analysis

Word Lemma Parse
वृष्ट्वा वृष् pos=vi
इव इव pos=i
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
देवे देव pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
कर्मनि कर्मन् pos=n,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s