Original

शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ १९ ॥

Segmented

शर-बन्धेन घोरेण मया बद्धौ चमू-मुखे सहितौ भ्रातरौ एतौ निशामयत राक्षसाः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
घोरेण घोर pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धौ बन्ध् pos=va,g=m,c=2,n=d,f=part
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
सहितौ सहित pos=a,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
निशामयत निशामय् pos=v,p=2,n=p,l=lot
राक्षसाः राक्षस pos=n,g=m,c=8,n=p