Original

तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ १८ ॥

Segmented

तान् अर्दयित्वा बाण-ओघैः त्रासयित्वा च वानरान् प्रजहास महा-बाहुः वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अर्दयित्वा अर्दय् pos=vi
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
त्रासयित्वा त्रासय् pos=vi
pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan