Original

एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् ।यूथपानपि तान्सर्वांस्ताडयामास रावणिः ॥ १७ ॥

Segmented

एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्व-गाम् यूथपान् अपि तान् सर्वान् ताडयामास रावणिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
परिपार्श्व परिपार्श्व pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
यूथपान् यूथप pos=n,g=m,c=2,n=p
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s