Original

रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ १६ ॥

Segmented

रामस्य लक्ष्मणस्य एव सर्वेषाम् च वनौकसाम् विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
विक्रमा विक्रम pos=n,g=m,c=1,n=p
निष्फलाः निष्फल pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यथा यथा pos=i
शरदि शरद् pos=n,g=f,c=7,n=s
तोयदाः तोयद pos=n,g=m,c=1,n=p