Original

कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ १५ ॥

Segmented

कृत्स्ना इयम् यत्कृते लङ्का नदी वर्षासु इव आकुला सो ऽयम् मूल-हरः ऽनर्थः सर्वेषाम् निहतो मया

Analysis

Word Lemma Parse
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यत्कृते यत्कृते pos=i
लङ्का लङ्का pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
वर्षासु वर्षा pos=n,g=f,c=7,n=p
इव इव pos=i
आकुला आकुल pos=a,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
ऽनर्थः अनर्थ pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s