Original

दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १२ ॥

Segmented

दूषणस्य च हन्तारौ खरस्य च महा-बलौ सादितौ मामकैः बाणैः भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
दूषणस्य दूषण pos=n,g=m,c=6,n=s
pos=i
हन्तारौ हन्तृ pos=a,g=m,c=1,n=d
खरस्य खर pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
सादितौ सादय् pos=va,g=m,c=1,n=d,f=part
मामकैः मामक pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d