Original

इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ॥ ११ ॥

Segmented

इन्द्रजित् तु आत्मनः कर्म तौ शयानौ समीक्ष्य च उवाच परम-प्रीतः हर्षयन् सर्व-नैरृतान्

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
शयानौ शी pos=va,g=m,c=2,n=d,f=part
समीक्ष्य समीक्ष् pos=vi
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
नैरृतान् नैरृत pos=n,g=m,c=2,n=p