Original

तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ॥

Segmented

तम् अप्रतिम-कर्माणम् अप्रतिद्वन्द्वम् आहवे ददर्श अन्तर्हितम् वीरम् वर-दानात् विभीषणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अप्रतिद्वन्द्वम् अप्रतिद्वन्द्व pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अन्तर्हितम् अन्तर्धा pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s