Original

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥

Segmented

तयोः क्षतज-मार्गेण सुस्राव रुधिरम् बहु तौ उभौ च प्रकाशेते पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
क्षतज क्षतज pos=n,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
प्रकाशेते प्रकाश् pos=v,p=3,n=d,l=lat
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d