Original

निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥

Segmented

निरन्तर-शरीरौ तु भ्रातरौ राम-लक्ष्मणौ क्रुद्धेन इन्द्रजित् वीरौ पन्नगैः शर-ताम् गतैः

Analysis

Word Lemma Parse
निरन्तर निरन्तर pos=a,comp=y
शरीरौ शरीर pos=n,g=m,c=1,n=d
तु तु pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतैः गम् pos=va,g=m,c=3,n=p,f=part