Original

तं भीमवेगा हरयो नाराचैः क्षतविक्षताः ।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ ६ ॥

Segmented

तम् भीम-वेगासः हरयो नाराचैः क्षत-विक्षताः अन्धकारे न ददृशुः मेघैः सूर्यम् इव आवृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
क्षत क्षन् pos=va,comp=y,f=part
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
अन्धकारे अन्धकार pos=n,g=n,c=7,n=s
pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मेघैः मेघ pos=n,g=m,c=3,n=p
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part