Original

विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥ ३ ॥

Segmented

विनतम् जाम्बवन्तम् च सानुप्रस्थम् महा-बलम् ऋषभम् च ऋषभ-स्कन्धम् आदिदेश परंतपः

Analysis

Word Lemma Parse
विनतम् विनम् pos=va,g=n,c=1,n=s,f=part
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
pos=i
सानुप्रस्थम् सानुप्रस्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
pos=i
ऋषभ ऋषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s