Original

बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः ।समागता वायुसुतप्रमुख्या विषदमार्ताः परमं च जग्मुः ॥ २६ ॥

Segmented

बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः

Analysis

Word Lemma Parse
बद्धौ बन्ध् pos=va,g=m,c=2,n=d,f=part
तु तु pos=i
वीरौ वीर pos=n,g=m,c=2,n=d
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
शयानौ शी pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
वानराः वानर pos=n,g=m,c=1,n=p
संपरिवार्य संपरिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit