Original

स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ॥ २४ ॥

Segmented

स वीर-शयने शिश्ये विज्यम् आदाय कार्मुकम् भिन्न-मुष्टि-परीणाहम् त्रिणतम् रुक्म-भूषितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
विज्यम् विज्य pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
मुष्टि मुष्टि pos=n,comp=y
परीणाहम् परीणाह pos=n,g=n,c=2,n=s
त्रिणतम् त्रिणत pos=a,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part