Original

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२ ॥

Segmented

पपात प्रथमम् रामो विद्धो मर्मसु मार्गणैः क्रोधाद् इन्द्रजिता येन पुरा शक्रो विनिर्जितः

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
इन्द्रजिता इन्द्रजित् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
विनिर्जितः विनिर्जि pos=va,g=m,c=1,n=s,f=part